रविवार, 3 जनवरी 2016

वैदिक दर्शन का एकात्मवाद

वैदिक दर्शन का एकात्मवाद

एकात्मता- मन्त्र

यं वैदिका मन्त्रदृश: पुराणा इन्द्रं यमं मातरिश्वानमाहु: । वेदान्तिनोऽनिर्वचनीयमेकं यं ब्रह्मशब्देन विनिर्दिशन्ति ॥१॥ शैवा यमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरिति स्तुवन्ति । बुद्धतथाऽर्हन्नति बौद्धजैनाः सत् श्री-अकालेति च सिक्खसन्तः ॥२॥ शास्तेति केचित् प्रकृतिः कुमारः स्वामीति मातेति पितेति भक्त्या । यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः ॥३॥
भारत माता की जय

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

सर्वा आशा मम मित्रं भवन्तु

स्मृति और कल्पना

  प्रायः अतीत की स्मृतियों में वृद्ध और भविष्य की कल्पनाओं में  युवा और  बालक खोए रहते हैं।वर्तमान ही वह महाकाल है जिसे स...